Singular | Dual | Plural | |
Nominativo |
विध्वी
vidhvī |
विध्व्यौ
vidhvyau |
विध्व्यः
vidhvyaḥ |
Vocativo |
विध्वि
vidhvi |
विध्व्यौ
vidhvyau |
विध्व्यः
vidhvyaḥ |
Acusativo |
विध्वीम्
vidhvīm |
विध्व्यौ
vidhvyau |
विध्वीः
vidhvīḥ |
Instrumental |
विध्व्या
vidhvyā |
विध्वीभ्याम्
vidhvībhyām |
विध्वीभिः
vidhvībhiḥ |
Dativo |
विध्व्यै
vidhvyai |
विध्वीभ्याम्
vidhvībhyām |
विध्वीभ्यः
vidhvībhyaḥ |
Ablativo |
विध्व्याः
vidhvyāḥ |
विध्वीभ्याम्
vidhvībhyām |
विध्वीभ्यः
vidhvībhyaḥ |
Genitivo |
विध्व्याः
vidhvyāḥ |
विध्व्योः
vidhvyoḥ |
विध्वीनाम्
vidhvīnām |
Locativo |
विध्व्याम्
vidhvyām |
विध्व्योः
vidhvyoḥ |
विध्वीषु
vidhvīṣu |