Sanskrit tools

Sanskrit declension


Declension of विधुक्षय vidhukṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुक्षयः vidhukṣayaḥ
विधुक्षयौ vidhukṣayau
विधुक्षयाः vidhukṣayāḥ
Vocative विधुक्षय vidhukṣaya
विधुक्षयौ vidhukṣayau
विधुक्षयाः vidhukṣayāḥ
Accusative विधुक्षयम् vidhukṣayam
विधुक्षयौ vidhukṣayau
विधुक्षयान् vidhukṣayān
Instrumental विधुक्षयेण vidhukṣayeṇa
विधुक्षयाभ्याम् vidhukṣayābhyām
विधुक्षयैः vidhukṣayaiḥ
Dative विधुक्षयाय vidhukṣayāya
विधुक्षयाभ्याम् vidhukṣayābhyām
विधुक्षयेभ्यः vidhukṣayebhyaḥ
Ablative विधुक्षयात् vidhukṣayāt
विधुक्षयाभ्याम् vidhukṣayābhyām
विधुक्षयेभ्यः vidhukṣayebhyaḥ
Genitive विधुक्षयस्य vidhukṣayasya
विधुक्षययोः vidhukṣayayoḥ
विधुक्षयाणाम् vidhukṣayāṇām
Locative विधुक्षये vidhukṣaye
विधुक्षययोः vidhukṣayayoḥ
विधुक्षयेषु vidhukṣayeṣu