| Singular | Dual | Plural |
Nominativo |
विधुक्षयः
vidhukṣayaḥ
|
विधुक्षयौ
vidhukṣayau
|
विधुक्षयाः
vidhukṣayāḥ
|
Vocativo |
विधुक्षय
vidhukṣaya
|
विधुक्षयौ
vidhukṣayau
|
विधुक्षयाः
vidhukṣayāḥ
|
Acusativo |
विधुक्षयम्
vidhukṣayam
|
विधुक्षयौ
vidhukṣayau
|
विधुक्षयान्
vidhukṣayān
|
Instrumental |
विधुक्षयेण
vidhukṣayeṇa
|
विधुक्षयाभ्याम्
vidhukṣayābhyām
|
विधुक्षयैः
vidhukṣayaiḥ
|
Dativo |
विधुक्षयाय
vidhukṣayāya
|
विधुक्षयाभ्याम्
vidhukṣayābhyām
|
विधुक्षयेभ्यः
vidhukṣayebhyaḥ
|
Ablativo |
विधुक्षयात्
vidhukṣayāt
|
विधुक्षयाभ्याम्
vidhukṣayābhyām
|
विधुक्षयेभ्यः
vidhukṣayebhyaḥ
|
Genitivo |
विधुक्षयस्य
vidhukṣayasya
|
विधुक्षययोः
vidhukṣayayoḥ
|
विधुक्षयाणाम्
vidhukṣayāṇām
|
Locativo |
विधुक्षये
vidhukṣaye
|
विधुक्षययोः
vidhukṣayayoḥ
|
विधुक्षयेषु
vidhukṣayeṣu
|