Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुक्षय vidhukṣaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुक्षयः vidhukṣayaḥ
विधुक्षयौ vidhukṣayau
विधुक्षयाः vidhukṣayāḥ
Vocativo विधुक्षय vidhukṣaya
विधुक्षयौ vidhukṣayau
विधुक्षयाः vidhukṣayāḥ
Acusativo विधुक्षयम् vidhukṣayam
विधुक्षयौ vidhukṣayau
विधुक्षयान् vidhukṣayān
Instrumental विधुक्षयेण vidhukṣayeṇa
विधुक्षयाभ्याम् vidhukṣayābhyām
विधुक्षयैः vidhukṣayaiḥ
Dativo विधुक्षयाय vidhukṣayāya
विधुक्षयाभ्याम् vidhukṣayābhyām
विधुक्षयेभ्यः vidhukṣayebhyaḥ
Ablativo विधुक्षयात् vidhukṣayāt
विधुक्षयाभ्याम् vidhukṣayābhyām
विधुक्षयेभ्यः vidhukṣayebhyaḥ
Genitivo विधुक्षयस्य vidhukṣayasya
विधुक्षययोः vidhukṣayayoḥ
विधुक्षयाणाम् vidhukṣayāṇām
Locativo विधुक्षये vidhukṣaye
विधुक्षययोः vidhukṣayayoḥ
विधुक्षयेषु vidhukṣayeṣu