Singular | Dual | Plural | |
Nominative |
विधवनम्
vidhavanam |
विधवने
vidhavane |
विधवनानि
vidhavanāni |
Vocative |
विधवन
vidhavana |
विधवने
vidhavane |
विधवनानि
vidhavanāni |
Accusative |
विधवनम्
vidhavanam |
विधवने
vidhavane |
विधवनानि
vidhavanāni |
Instrumental |
विधवनेन
vidhavanena |
विधवनाभ्याम्
vidhavanābhyām |
विधवनैः
vidhavanaiḥ |
Dative |
विधवनाय
vidhavanāya |
विधवनाभ्याम्
vidhavanābhyām |
विधवनेभ्यः
vidhavanebhyaḥ |
Ablative |
विधवनात्
vidhavanāt |
विधवनाभ्याम्
vidhavanābhyām |
विधवनेभ्यः
vidhavanebhyaḥ |
Genitive |
विधवनस्य
vidhavanasya |
विधवनयोः
vidhavanayoḥ |
विधवनानाम्
vidhavanānām |
Locative |
विधवने
vidhavane |
विधवनयोः
vidhavanayoḥ |
विधवनेषु
vidhavaneṣu |