Sanskrit tools

Sanskrit declension


Declension of विधवन vidhavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधवनम् vidhavanam
विधवने vidhavane
विधवनानि vidhavanāni
Vocative विधवन vidhavana
विधवने vidhavane
विधवनानि vidhavanāni
Accusative विधवनम् vidhavanam
विधवने vidhavane
विधवनानि vidhavanāni
Instrumental विधवनेन vidhavanena
विधवनाभ्याम् vidhavanābhyām
विधवनैः vidhavanaiḥ
Dative विधवनाय vidhavanāya
विधवनाभ्याम् vidhavanābhyām
विधवनेभ्यः vidhavanebhyaḥ
Ablative विधवनात् vidhavanāt
विधवनाभ्याम् vidhavanābhyām
विधवनेभ्यः vidhavanebhyaḥ
Genitive विधवनस्य vidhavanasya
विधवनयोः vidhavanayoḥ
विधवनानाम् vidhavanānām
Locative विधवने vidhavane
विधवनयोः vidhavanayoḥ
विधवनेषु vidhavaneṣu