Singular | Dual | Plural | |
Nominativo |
विधवनम्
vidhavanam |
विधवने
vidhavane |
विधवनानि
vidhavanāni |
Vocativo |
विधवन
vidhavana |
विधवने
vidhavane |
विधवनानि
vidhavanāni |
Acusativo |
विधवनम्
vidhavanam |
विधवने
vidhavane |
विधवनानि
vidhavanāni |
Instrumental |
विधवनेन
vidhavanena |
विधवनाभ्याम्
vidhavanābhyām |
विधवनैः
vidhavanaiḥ |
Dativo |
विधवनाय
vidhavanāya |
विधवनाभ्याम्
vidhavanābhyām |
विधवनेभ्यः
vidhavanebhyaḥ |
Ablativo |
विधवनात्
vidhavanāt |
विधवनाभ्याम्
vidhavanābhyām |
विधवनेभ्यः
vidhavanebhyaḥ |
Genitivo |
विधवनस्य
vidhavanasya |
विधवनयोः
vidhavanayoḥ |
विधवनानाम्
vidhavanānām |
Locativo |
विधवने
vidhavane |
विधवनयोः
vidhavanayoḥ |
विधवनेषु
vidhavaneṣu |