Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधवन vidhavana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधवनम् vidhavanam
विधवने vidhavane
विधवनानि vidhavanāni
Vocativo विधवन vidhavana
विधवने vidhavane
विधवनानि vidhavanāni
Acusativo विधवनम् vidhavanam
विधवने vidhavane
विधवनानि vidhavanāni
Instrumental विधवनेन vidhavanena
विधवनाभ्याम् vidhavanābhyām
विधवनैः vidhavanaiḥ
Dativo विधवनाय vidhavanāya
विधवनाभ्याम् vidhavanābhyām
विधवनेभ्यः vidhavanebhyaḥ
Ablativo विधवनात् vidhavanāt
विधवनाभ्याम् vidhavanābhyām
विधवनेभ्यः vidhavanebhyaḥ
Genitivo विधवनस्य vidhavanasya
विधवनयोः vidhavanayoḥ
विधवनानाम् vidhavanānām
Locativo विधवने vidhavane
विधवनयोः vidhavanayoḥ
विधवनेषु vidhavaneṣu