Sanskrit tools

Sanskrit declension


Declension of विधुतबन्धना vidhutabandhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतबन्धना vidhutabandhanā
विधुतबन्धने vidhutabandhane
विधुतबन्धनाः vidhutabandhanāḥ
Vocative विधुतबन्धने vidhutabandhane
विधुतबन्धने vidhutabandhane
विधुतबन्धनाः vidhutabandhanāḥ
Accusative विधुतबन्धनाम् vidhutabandhanām
विधुतबन्धने vidhutabandhane
विधुतबन्धनाः vidhutabandhanāḥ
Instrumental विधुतबन्धनया vidhutabandhanayā
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनाभिः vidhutabandhanābhiḥ
Dative विधुतबन्धनायै vidhutabandhanāyai
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनाभ्यः vidhutabandhanābhyaḥ
Ablative विधुतबन्धनायाः vidhutabandhanāyāḥ
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनाभ्यः vidhutabandhanābhyaḥ
Genitive विधुतबन्धनायाः vidhutabandhanāyāḥ
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनानाम् vidhutabandhanānām
Locative विधुतबन्धनायाम् vidhutabandhanāyām
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनासु vidhutabandhanāsu