Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुतबन्धना vidhutabandhanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतबन्धना vidhutabandhanā
विधुतबन्धने vidhutabandhane
विधुतबन्धनाः vidhutabandhanāḥ
Vocativo विधुतबन्धने vidhutabandhane
विधुतबन्धने vidhutabandhane
विधुतबन्धनाः vidhutabandhanāḥ
Acusativo विधुतबन्धनाम् vidhutabandhanām
विधुतबन्धने vidhutabandhane
विधुतबन्धनाः vidhutabandhanāḥ
Instrumental विधुतबन्धनया vidhutabandhanayā
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनाभिः vidhutabandhanābhiḥ
Dativo विधुतबन्धनायै vidhutabandhanāyai
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनाभ्यः vidhutabandhanābhyaḥ
Ablativo विधुतबन्धनायाः vidhutabandhanāyāḥ
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनाभ्यः vidhutabandhanābhyaḥ
Genitivo विधुतबन्धनायाः vidhutabandhanāyāḥ
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनानाम् vidhutabandhanānām
Locativo विधुतबन्धनायाम् vidhutabandhanāyām
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनासु vidhutabandhanāsu