| Singular | Dual | Plural |
Nominativo |
विधुतबन्धना
vidhutabandhanā
|
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनाः
vidhutabandhanāḥ
|
Vocativo |
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनाः
vidhutabandhanāḥ
|
Acusativo |
विधुतबन्धनाम्
vidhutabandhanām
|
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनाः
vidhutabandhanāḥ
|
Instrumental |
विधुतबन्धनया
vidhutabandhanayā
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनाभिः
vidhutabandhanābhiḥ
|
Dativo |
विधुतबन्धनायै
vidhutabandhanāyai
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनाभ्यः
vidhutabandhanābhyaḥ
|
Ablativo |
विधुतबन्धनायाः
vidhutabandhanāyāḥ
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनाभ्यः
vidhutabandhanābhyaḥ
|
Genitivo |
विधुतबन्धनायाः
vidhutabandhanāyāḥ
|
विधुतबन्धनयोः
vidhutabandhanayoḥ
|
विधुतबन्धनानाम्
vidhutabandhanānām
|
Locativo |
विधुतबन्धनायाम्
vidhutabandhanāyām
|
विधुतबन्धनयोः
vidhutabandhanayoḥ
|
विधुतबन्धनासु
vidhutabandhanāsu
|