| Singular | Dual | Plural |
Nominative |
विधुननम्
vidhunanam
|
विधुनने
vidhunane
|
विधुननानि
vidhunanāni
|
Vocative |
विधुनन
vidhunana
|
विधुनने
vidhunane
|
विधुननानि
vidhunanāni
|
Accusative |
विधुननम्
vidhunanam
|
विधुनने
vidhunane
|
विधुननानि
vidhunanāni
|
Instrumental |
विधुननेन
vidhunanena
|
विधुननाभ्याम्
vidhunanābhyām
|
विधुननैः
vidhunanaiḥ
|
Dative |
विधुननाय
vidhunanāya
|
विधुननाभ्याम्
vidhunanābhyām
|
विधुननेभ्यः
vidhunanebhyaḥ
|
Ablative |
विधुननात्
vidhunanāt
|
विधुननाभ्याम्
vidhunanābhyām
|
विधुननेभ्यः
vidhunanebhyaḥ
|
Genitive |
विधुननस्य
vidhunanasya
|
विधुननयोः
vidhunanayoḥ
|
विधुननानाम्
vidhunanānām
|
Locative |
विधुनने
vidhunane
|
विधुननयोः
vidhunanayoḥ
|
विधुननेषु
vidhunaneṣu
|