Sanskrit tools

Sanskrit declension


Declension of विधुनन vidhunana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुननम् vidhunanam
विधुनने vidhunane
विधुननानि vidhunanāni
Vocative विधुनन vidhunana
विधुनने vidhunane
विधुननानि vidhunanāni
Accusative विधुननम् vidhunanam
विधुनने vidhunane
विधुननानि vidhunanāni
Instrumental विधुननेन vidhunanena
विधुननाभ्याम् vidhunanābhyām
विधुननैः vidhunanaiḥ
Dative विधुननाय vidhunanāya
विधुननाभ्याम् vidhunanābhyām
विधुननेभ्यः vidhunanebhyaḥ
Ablative विधुननात् vidhunanāt
विधुननाभ्याम् vidhunanābhyām
विधुननेभ्यः vidhunanebhyaḥ
Genitive विधुननस्य vidhunanasya
विधुननयोः vidhunanayoḥ
विधुननानाम् vidhunanānām
Locative विधुनने vidhunane
विधुननयोः vidhunanayoḥ
विधुननेषु vidhunaneṣu