| Singular | Dual | Plural |
Nominativo |
विधुननम्
vidhunanam
|
विधुनने
vidhunane
|
विधुननानि
vidhunanāni
|
Vocativo |
विधुनन
vidhunana
|
विधुनने
vidhunane
|
विधुननानि
vidhunanāni
|
Acusativo |
विधुननम्
vidhunanam
|
विधुनने
vidhunane
|
विधुननानि
vidhunanāni
|
Instrumental |
विधुननेन
vidhunanena
|
विधुननाभ्याम्
vidhunanābhyām
|
विधुननैः
vidhunanaiḥ
|
Dativo |
विधुननाय
vidhunanāya
|
विधुननाभ्याम्
vidhunanābhyām
|
विधुननेभ्यः
vidhunanebhyaḥ
|
Ablativo |
विधुननात्
vidhunanāt
|
विधुननाभ्याम्
vidhunanābhyām
|
विधुननेभ्यः
vidhunanebhyaḥ
|
Genitivo |
विधुननस्य
vidhunanasya
|
विधुननयोः
vidhunanayoḥ
|
विधुननानाम्
vidhunanānām
|
Locativo |
विधुनने
vidhunane
|
विधुननयोः
vidhunanayoḥ
|
विधुननेषु
vidhunaneṣu
|