Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुनन vidhunana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुननम् vidhunanam
विधुनने vidhunane
विधुननानि vidhunanāni
Vocativo विधुनन vidhunana
विधुनने vidhunane
विधुननानि vidhunanāni
Acusativo विधुननम् vidhunanam
विधुनने vidhunane
विधुननानि vidhunanāni
Instrumental विधुननेन vidhunanena
विधुननाभ्याम् vidhunanābhyām
विधुननैः vidhunanaiḥ
Dativo विधुननाय vidhunanāya
विधुननाभ्याम् vidhunanābhyām
विधुननेभ्यः vidhunanebhyaḥ
Ablativo विधुननात् vidhunanāt
विधुननाभ्याम् vidhunanābhyām
विधुननेभ्यः vidhunanebhyaḥ
Genitivo विधुननस्य vidhunanasya
विधुननयोः vidhunanayoḥ
विधुननानाम् vidhunanānām
Locativo विधुनने vidhunane
विधुननयोः vidhunanayoḥ
विधुननेषु vidhunaneṣu