Sanskrit tools

Sanskrit declension


Declension of विधूनिता vidhūnitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूनिता vidhūnitā
विधूनिते vidhūnite
विधूनिताः vidhūnitāḥ
Vocative विधूनिते vidhūnite
विधूनिते vidhūnite
विधूनिताः vidhūnitāḥ
Accusative विधूनिताम् vidhūnitām
विधूनिते vidhūnite
विधूनिताः vidhūnitāḥ
Instrumental विधूनितया vidhūnitayā
विधूनिताभ्याम् vidhūnitābhyām
विधूनिताभिः vidhūnitābhiḥ
Dative विधूनितायै vidhūnitāyai
विधूनिताभ्याम् vidhūnitābhyām
विधूनिताभ्यः vidhūnitābhyaḥ
Ablative विधूनितायाः vidhūnitāyāḥ
विधूनिताभ्याम् vidhūnitābhyām
विधूनिताभ्यः vidhūnitābhyaḥ
Genitive विधूनितायाः vidhūnitāyāḥ
विधूनितयोः vidhūnitayoḥ
विधूनितानाम् vidhūnitānām
Locative विधूनितायाम् vidhūnitāyām
विधूनितयोः vidhūnitayoḥ
विधूनितासु vidhūnitāsu