| Singular | Dual | Plural |
Nominative |
विधूनिता
vidhūnitā
|
विधूनिते
vidhūnite
|
विधूनिताः
vidhūnitāḥ
|
Vocative |
विधूनिते
vidhūnite
|
विधूनिते
vidhūnite
|
विधूनिताः
vidhūnitāḥ
|
Accusative |
विधूनिताम्
vidhūnitām
|
विधूनिते
vidhūnite
|
विधूनिताः
vidhūnitāḥ
|
Instrumental |
विधूनितया
vidhūnitayā
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनिताभिः
vidhūnitābhiḥ
|
Dative |
विधूनितायै
vidhūnitāyai
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनिताभ्यः
vidhūnitābhyaḥ
|
Ablative |
विधूनितायाः
vidhūnitāyāḥ
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनिताभ्यः
vidhūnitābhyaḥ
|
Genitive |
विधूनितायाः
vidhūnitāyāḥ
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितानाम्
vidhūnitānām
|
Locative |
विधूनितायाम्
vidhūnitāyām
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितासु
vidhūnitāsu
|