| Singular | Dual | Plural |
Nominativo |
विधूनिता
vidhūnitā
|
विधूनिते
vidhūnite
|
विधूनिताः
vidhūnitāḥ
|
Vocativo |
विधूनिते
vidhūnite
|
विधूनिते
vidhūnite
|
विधूनिताः
vidhūnitāḥ
|
Acusativo |
विधूनिताम्
vidhūnitām
|
विधूनिते
vidhūnite
|
विधूनिताः
vidhūnitāḥ
|
Instrumental |
विधूनितया
vidhūnitayā
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनिताभिः
vidhūnitābhiḥ
|
Dativo |
विधूनितायै
vidhūnitāyai
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनिताभ्यः
vidhūnitābhyaḥ
|
Ablativo |
विधूनितायाः
vidhūnitāyāḥ
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनिताभ्यः
vidhūnitābhyaḥ
|
Genitivo |
विधूनितायाः
vidhūnitāyāḥ
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितानाम्
vidhūnitānām
|
Locativo |
विधूनितायाम्
vidhūnitāyām
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितासु
vidhūnitāsu
|