Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधूनिता vidhūnitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधूनिता vidhūnitā
विधूनिते vidhūnite
विधूनिताः vidhūnitāḥ
Vocativo विधूनिते vidhūnite
विधूनिते vidhūnite
विधूनिताः vidhūnitāḥ
Acusativo विधूनिताम् vidhūnitām
विधूनिते vidhūnite
विधूनिताः vidhūnitāḥ
Instrumental विधूनितया vidhūnitayā
विधूनिताभ्याम् vidhūnitābhyām
विधूनिताभिः vidhūnitābhiḥ
Dativo विधूनितायै vidhūnitāyai
विधूनिताभ्याम् vidhūnitābhyām
विधूनिताभ्यः vidhūnitābhyaḥ
Ablativo विधूनितायाः vidhūnitāyāḥ
विधूनिताभ्याम् vidhūnitābhyām
विधूनिताभ्यः vidhūnitābhyaḥ
Genitivo विधूनितायाः vidhūnitāyāḥ
विधूनितयोः vidhūnitayoḥ
विधूनितानाम् vidhūnitānām
Locativo विधूनितायाम् vidhūnitāyām
विधूनितयोः vidhūnitayoḥ
विधूनितासु vidhūnitāsu