Sanskrit tools

Sanskrit declension


Declension of विधर्तृ vidhartṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative विधर्ता vidhartā
विधर्तारौ vidhartārau
विधर्तारः vidhartāraḥ
Vocative विधर्तः vidhartaḥ
विधर्तारौ vidhartārau
विधर्तारः vidhartāraḥ
Accusative विधर्तारम् vidhartāram
विधर्तारौ vidhartārau
विधर्तॄन् vidhartṝn
Instrumental विधर्त्रा vidhartrā
विधर्तृभ्याम् vidhartṛbhyām
विधर्तृभिः vidhartṛbhiḥ
Dative विधर्त्रे vidhartre
विधर्तृभ्याम् vidhartṛbhyām
विधर्तृभ्यः vidhartṛbhyaḥ
Ablative विधर्तुः vidhartuḥ
विधर्तृभ्याम् vidhartṛbhyām
विधर्तृभ्यः vidhartṛbhyaḥ
Genitive विधर्तुः vidhartuḥ
विधर्त्रोः vidhartroḥ
विधर्तॄणाम् vidhartṝṇām
Locative विधर्तरि vidhartari
विधर्त्रोः vidhartroḥ
विधर्तृषु vidhartṛṣu