| Singular | Dual | Plural |
Nominativo |
विधर्ता
vidhartā
|
विधर्तारौ
vidhartārau
|
विधर्तारः
vidhartāraḥ
|
Vocativo |
विधर्तः
vidhartaḥ
|
विधर्तारौ
vidhartārau
|
विधर्तारः
vidhartāraḥ
|
Acusativo |
विधर्तारम्
vidhartāram
|
विधर्तारौ
vidhartārau
|
विधर्तॄन्
vidhartṝn
|
Instrumental |
विधर्त्रा
vidhartrā
|
विधर्तृभ्याम्
vidhartṛbhyām
|
विधर्तृभिः
vidhartṛbhiḥ
|
Dativo |
विधर्त्रे
vidhartre
|
विधर्तृभ्याम्
vidhartṛbhyām
|
विधर्तृभ्यः
vidhartṛbhyaḥ
|
Ablativo |
विधर्तुः
vidhartuḥ
|
विधर्तृभ्याम्
vidhartṛbhyām
|
विधर्तृभ्यः
vidhartṛbhyaḥ
|
Genitivo |
विधर्तुः
vidhartuḥ
|
विधर्त्रोः
vidhartroḥ
|
विधर्तॄणाम्
vidhartṝṇām
|
Locativo |
विधर्तरि
vidhartari
|
विधर्त्रोः
vidhartroḥ
|
विधर्तृषु
vidhartṛṣu
|