| Singular | Dual | Plural |
| Nominativo |
विधर्ता
vidhartā
|
विधर्तारौ
vidhartārau
|
विधर्तारः
vidhartāraḥ
|
| Vocativo |
विधर्तः
vidhartaḥ
|
विधर्तारौ
vidhartārau
|
विधर्तारः
vidhartāraḥ
|
| Acusativo |
विधर्तारम्
vidhartāram
|
विधर्तारौ
vidhartārau
|
विधर्तॄन्
vidhartṝn
|
| Instrumental |
विधर्त्रा
vidhartrā
|
विधर्तृभ्याम्
vidhartṛbhyām
|
विधर्तृभिः
vidhartṛbhiḥ
|
| Dativo |
विधर्त्रे
vidhartre
|
विधर्तृभ्याम्
vidhartṛbhyām
|
विधर्तृभ्यः
vidhartṛbhyaḥ
|
| Ablativo |
विधर्तुः
vidhartuḥ
|
विधर्तृभ्याम्
vidhartṛbhyām
|
विधर्तृभ्यः
vidhartṛbhyaḥ
|
| Genitivo |
विधर्तुः
vidhartuḥ
|
विधर्त्रोः
vidhartroḥ
|
विधर्तॄणाम्
vidhartṝṇām
|
| Locativo |
विधर्तरि
vidhartari
|
विधर्त्रोः
vidhartroḥ
|
विधर्तृषु
vidhartṛṣu
|