Sanskrit tools

Sanskrit declension


Declension of विभज्यपाठ vibhajyapāṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभज्यपाठः vibhajyapāṭhaḥ
विभज्यपाठौ vibhajyapāṭhau
विभज्यपाठाः vibhajyapāṭhāḥ
Vocative विभज्यपाठ vibhajyapāṭha
विभज्यपाठौ vibhajyapāṭhau
विभज्यपाठाः vibhajyapāṭhāḥ
Accusative विभज्यपाठम् vibhajyapāṭham
विभज्यपाठौ vibhajyapāṭhau
विभज्यपाठान् vibhajyapāṭhān
Instrumental विभज्यपाठेन vibhajyapāṭhena
विभज्यपाठाभ्याम् vibhajyapāṭhābhyām
विभज्यपाठैः vibhajyapāṭhaiḥ
Dative विभज्यपाठाय vibhajyapāṭhāya
विभज्यपाठाभ्याम् vibhajyapāṭhābhyām
विभज्यपाठेभ्यः vibhajyapāṭhebhyaḥ
Ablative विभज्यपाठात् vibhajyapāṭhāt
विभज्यपाठाभ्याम् vibhajyapāṭhābhyām
विभज्यपाठेभ्यः vibhajyapāṭhebhyaḥ
Genitive विभज्यपाठस्य vibhajyapāṭhasya
विभज्यपाठयोः vibhajyapāṭhayoḥ
विभज्यपाठानाम् vibhajyapāṭhānām
Locative विभज्यपाठे vibhajyapāṭhe
विभज्यपाठयोः vibhajyapāṭhayoḥ
विभज्यपाठेषु vibhajyapāṭheṣu