Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विभज्यपाठ vibhajyapāṭha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभज्यपाठः vibhajyapāṭhaḥ
विभज्यपाठौ vibhajyapāṭhau
विभज्यपाठाः vibhajyapāṭhāḥ
Vocativo विभज्यपाठ vibhajyapāṭha
विभज्यपाठौ vibhajyapāṭhau
विभज्यपाठाः vibhajyapāṭhāḥ
Acusativo विभज्यपाठम् vibhajyapāṭham
विभज्यपाठौ vibhajyapāṭhau
विभज्यपाठान् vibhajyapāṭhān
Instrumental विभज्यपाठेन vibhajyapāṭhena
विभज्यपाठाभ्याम् vibhajyapāṭhābhyām
विभज्यपाठैः vibhajyapāṭhaiḥ
Dativo विभज्यपाठाय vibhajyapāṭhāya
विभज्यपाठाभ्याम् vibhajyapāṭhābhyām
विभज्यपाठेभ्यः vibhajyapāṭhebhyaḥ
Ablativo विभज्यपाठात् vibhajyapāṭhāt
विभज्यपाठाभ्याम् vibhajyapāṭhābhyām
विभज्यपाठेभ्यः vibhajyapāṭhebhyaḥ
Genitivo विभज्यपाठस्य vibhajyapāṭhasya
विभज्यपाठयोः vibhajyapāṭhayoḥ
विभज्यपाठानाम् vibhajyapāṭhānām
Locativo विभज्यपाठे vibhajyapāṭhe
विभज्यपाठयोः vibhajyapāṭhayoḥ
विभज्यपाठेषु vibhajyapāṭheṣu