| Singular | Dual | Plural |
Nominativo |
विभज्यपाठः
vibhajyapāṭhaḥ
|
विभज्यपाठौ
vibhajyapāṭhau
|
विभज्यपाठाः
vibhajyapāṭhāḥ
|
Vocativo |
विभज्यपाठ
vibhajyapāṭha
|
विभज्यपाठौ
vibhajyapāṭhau
|
विभज्यपाठाः
vibhajyapāṭhāḥ
|
Acusativo |
विभज्यपाठम्
vibhajyapāṭham
|
विभज्यपाठौ
vibhajyapāṭhau
|
विभज्यपाठान्
vibhajyapāṭhān
|
Instrumental |
विभज्यपाठेन
vibhajyapāṭhena
|
विभज्यपाठाभ्याम्
vibhajyapāṭhābhyām
|
विभज्यपाठैः
vibhajyapāṭhaiḥ
|
Dativo |
विभज्यपाठाय
vibhajyapāṭhāya
|
विभज्यपाठाभ्याम्
vibhajyapāṭhābhyām
|
विभज्यपाठेभ्यः
vibhajyapāṭhebhyaḥ
|
Ablativo |
विभज्यपाठात्
vibhajyapāṭhāt
|
विभज्यपाठाभ्याम्
vibhajyapāṭhābhyām
|
विभज्यपाठेभ्यः
vibhajyapāṭhebhyaḥ
|
Genitivo |
विभज्यपाठस्य
vibhajyapāṭhasya
|
विभज्यपाठयोः
vibhajyapāṭhayoḥ
|
विभज्यपाठानाम्
vibhajyapāṭhānām
|
Locativo |
विभज्यपाठे
vibhajyapāṭhe
|
विभज्यपाठयोः
vibhajyapāṭhayoḥ
|
विभज्यपाठेषु
vibhajyapāṭheṣu
|