| Singular | Dual | Plural |
Nominative |
विभाजकीभूतः
vibhājakībhūtaḥ
|
विभाजकीभूतौ
vibhājakībhūtau
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Vocative |
विभाजकीभूत
vibhājakībhūta
|
विभाजकीभूतौ
vibhājakībhūtau
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Accusative |
विभाजकीभूतम्
vibhājakībhūtam
|
विभाजकीभूतौ
vibhājakībhūtau
|
विभाजकीभूतान्
vibhājakībhūtān
|
Instrumental |
विभाजकीभूतेन
vibhājakībhūtena
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूतैः
vibhājakībhūtaiḥ
|
Dative |
विभाजकीभूताय
vibhājakībhūtāya
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूतेभ्यः
vibhājakībhūtebhyaḥ
|
Ablative |
विभाजकीभूतात्
vibhājakībhūtāt
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूतेभ्यः
vibhājakībhūtebhyaḥ
|
Genitive |
विभाजकीभूतस्य
vibhājakībhūtasya
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतानाम्
vibhājakībhūtānām
|
Locative |
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतेषु
vibhājakībhūteṣu
|