Sanskrit tools

Sanskrit declension


Declension of विभाजकीभूत vibhājakībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाजकीभूतः vibhājakībhūtaḥ
विभाजकीभूतौ vibhājakībhūtau
विभाजकीभूताः vibhājakībhūtāḥ
Vocative विभाजकीभूत vibhājakībhūta
विभाजकीभूतौ vibhājakībhūtau
विभाजकीभूताः vibhājakībhūtāḥ
Accusative विभाजकीभूतम् vibhājakībhūtam
विभाजकीभूतौ vibhājakībhūtau
विभाजकीभूतान् vibhājakībhūtān
Instrumental विभाजकीभूतेन vibhājakībhūtena
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतैः vibhājakībhūtaiḥ
Dative विभाजकीभूताय vibhājakībhūtāya
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतेभ्यः vibhājakībhūtebhyaḥ
Ablative विभाजकीभूतात् vibhājakībhūtāt
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतेभ्यः vibhājakībhūtebhyaḥ
Genitive विभाजकीभूतस्य vibhājakībhūtasya
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतानाम् vibhājakībhūtānām
Locative विभाजकीभूते vibhājakībhūte
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतेषु vibhājakībhūteṣu