Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभाजकीभूत vibhājakībhūta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभाजकीभूतः vibhājakībhūtaḥ
विभाजकीभूतौ vibhājakībhūtau
विभाजकीभूताः vibhājakībhūtāḥ
Vocativo विभाजकीभूत vibhājakībhūta
विभाजकीभूतौ vibhājakībhūtau
विभाजकीभूताः vibhājakībhūtāḥ
Acusativo विभाजकीभूतम् vibhājakībhūtam
विभाजकीभूतौ vibhājakībhūtau
विभाजकीभूतान् vibhājakībhūtān
Instrumental विभाजकीभूतेन vibhājakībhūtena
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतैः vibhājakībhūtaiḥ
Dativo विभाजकीभूताय vibhājakībhūtāya
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतेभ्यः vibhājakībhūtebhyaḥ
Ablativo विभाजकीभूतात् vibhājakībhūtāt
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतेभ्यः vibhājakībhūtebhyaḥ
Genitivo विभाजकीभूतस्य vibhājakībhūtasya
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतानाम् vibhājakībhūtānām
Locativo विभाजकीभूते vibhājakībhūte
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतेषु vibhājakībhūteṣu