| Singular | Dual | Plural |
Nominativo |
विभाजकीभूतः
vibhājakībhūtaḥ
|
विभाजकीभूतौ
vibhājakībhūtau
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Vocativo |
विभाजकीभूत
vibhājakībhūta
|
विभाजकीभूतौ
vibhājakībhūtau
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Acusativo |
विभाजकीभूतम्
vibhājakībhūtam
|
विभाजकीभूतौ
vibhājakībhūtau
|
विभाजकीभूतान्
vibhājakībhūtān
|
Instrumental |
विभाजकीभूतेन
vibhājakībhūtena
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूतैः
vibhājakībhūtaiḥ
|
Dativo |
विभाजकीभूताय
vibhājakībhūtāya
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूतेभ्यः
vibhājakībhūtebhyaḥ
|
Ablativo |
विभाजकीभूतात्
vibhājakībhūtāt
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूतेभ्यः
vibhājakībhūtebhyaḥ
|
Genitivo |
विभाजकीभूतस्य
vibhājakībhūtasya
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतानाम्
vibhājakībhūtānām
|
Locativo |
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतेषु
vibhājakībhūteṣu
|