Sanskrit tools

Sanskrit declension


Declension of विभाजकीभूता vibhājakībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाजकीभूता vibhājakībhūtā
विभाजकीभूते vibhājakībhūte
विभाजकीभूताः vibhājakībhūtāḥ
Vocative विभाजकीभूते vibhājakībhūte
विभाजकीभूते vibhājakībhūte
विभाजकीभूताः vibhājakībhūtāḥ
Accusative विभाजकीभूताम् vibhājakībhūtām
विभाजकीभूते vibhājakībhūte
विभाजकीभूताः vibhājakībhūtāḥ
Instrumental विभाजकीभूतया vibhājakībhūtayā
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूताभिः vibhājakībhūtābhiḥ
Dative विभाजकीभूतायै vibhājakībhūtāyai
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूताभ्यः vibhājakībhūtābhyaḥ
Ablative विभाजकीभूतायाः vibhājakībhūtāyāḥ
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूताभ्यः vibhājakībhūtābhyaḥ
Genitive विभाजकीभूतायाः vibhājakībhūtāyāḥ
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतानाम् vibhājakībhūtānām
Locative विभाजकीभूतायाम् vibhājakībhūtāyām
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतासु vibhājakībhūtāsu