| Singular | Dual | Plural |
Nominative |
विभाजकीभूता
vibhājakībhūtā
|
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Vocative |
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Accusative |
विभाजकीभूताम्
vibhājakībhūtām
|
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Instrumental |
विभाजकीभूतया
vibhājakībhūtayā
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूताभिः
vibhājakībhūtābhiḥ
|
Dative |
विभाजकीभूतायै
vibhājakībhūtāyai
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूताभ्यः
vibhājakībhūtābhyaḥ
|
Ablative |
विभाजकीभूतायाः
vibhājakībhūtāyāḥ
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूताभ्यः
vibhājakībhūtābhyaḥ
|
Genitive |
विभाजकीभूतायाः
vibhājakībhūtāyāḥ
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतानाम्
vibhājakībhūtānām
|
Locative |
विभाजकीभूतायाम्
vibhājakībhūtāyām
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतासु
vibhājakībhūtāsu
|