Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभाजकीभूता vibhājakībhūtā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभाजकीभूता vibhājakībhūtā
विभाजकीभूते vibhājakībhūte
विभाजकीभूताः vibhājakībhūtāḥ
Vocativo विभाजकीभूते vibhājakībhūte
विभाजकीभूते vibhājakībhūte
विभाजकीभूताः vibhājakībhūtāḥ
Acusativo विभाजकीभूताम् vibhājakībhūtām
विभाजकीभूते vibhājakībhūte
विभाजकीभूताः vibhājakībhūtāḥ
Instrumental विभाजकीभूतया vibhājakībhūtayā
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूताभिः vibhājakībhūtābhiḥ
Dativo विभाजकीभूतायै vibhājakībhūtāyai
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूताभ्यः vibhājakībhūtābhyaḥ
Ablativo विभाजकीभूतायाः vibhājakībhūtāyāḥ
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूताभ्यः vibhājakībhūtābhyaḥ
Genitivo विभाजकीभूतायाः vibhājakībhūtāyāḥ
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतानाम् vibhājakībhūtānām
Locativo विभाजकीभूतायाम् vibhājakībhūtāyām
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतासु vibhājakībhūtāsu