| Singular | Dual | Plural |
Nominativo |
विभाजकीभूता
vibhājakībhūtā
|
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Vocativo |
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Acusativo |
विभाजकीभूताम्
vibhājakībhūtām
|
विभाजकीभूते
vibhājakībhūte
|
विभाजकीभूताः
vibhājakībhūtāḥ
|
Instrumental |
विभाजकीभूतया
vibhājakībhūtayā
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूताभिः
vibhājakībhūtābhiḥ
|
Dativo |
विभाजकीभूतायै
vibhājakībhūtāyai
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूताभ्यः
vibhājakībhūtābhyaḥ
|
Ablativo |
विभाजकीभूतायाः
vibhājakībhūtāyāḥ
|
विभाजकीभूताभ्याम्
vibhājakībhūtābhyām
|
विभाजकीभूताभ्यः
vibhājakībhūtābhyaḥ
|
Genitivo |
विभाजकीभूतायाः
vibhājakībhūtāyāḥ
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतानाम्
vibhājakībhūtānām
|
Locativo |
विभाजकीभूतायाम्
vibhājakībhūtāyām
|
विभाजकीभूतयोः
vibhājakībhūtayoḥ
|
विभाजकीभूतासु
vibhājakībhūtāsu
|