Singular | Dual | Plural | |
Nominative |
विभङ्गिः
vibhaṅgiḥ |
विभङ्गी
vibhaṅgī |
विभङ्गयः
vibhaṅgayaḥ |
Vocative |
विभङ्गे
vibhaṅge |
विभङ्गी
vibhaṅgī |
विभङ्गयः
vibhaṅgayaḥ |
Accusative |
विभङ्गिम्
vibhaṅgim |
विभङ्गी
vibhaṅgī |
विभङ्गीः
vibhaṅgīḥ |
Instrumental |
विभङ्ग्या
vibhaṅgyā |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभिः
vibhaṅgibhiḥ |
Dative |
विभङ्गये
vibhaṅgaye विभङ्ग्यै vibhaṅgyai |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
Ablative |
विभङ्गेः
vibhaṅgeḥ विभङ्ग्याः vibhaṅgyāḥ |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
Genitive |
विभङ्गेः
vibhaṅgeḥ विभङ्ग्याः vibhaṅgyāḥ |
विभङ्ग्योः
vibhaṅgyoḥ |
विभङ्गीनाम्
vibhaṅgīnām |
Locative |
विभङ्गौ
vibhaṅgau विभङ्ग्याम् vibhaṅgyām |
विभङ्ग्योः
vibhaṅgyoḥ |
विभङ्गिषु
vibhaṅgiṣu |