Sanskrit tools

Sanskrit declension


Declension of विभङ्गि vibhaṅgi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभङ्गिः vibhaṅgiḥ
विभङ्गी vibhaṅgī
विभङ्गयः vibhaṅgayaḥ
Vocative विभङ्गे vibhaṅge
विभङ्गी vibhaṅgī
विभङ्गयः vibhaṅgayaḥ
Accusative विभङ्गिम् vibhaṅgim
विभङ्गी vibhaṅgī
विभङ्गीः vibhaṅgīḥ
Instrumental विभङ्ग्या vibhaṅgyā
विभङ्गिभ्याम् vibhaṅgibhyām
विभङ्गिभिः vibhaṅgibhiḥ
Dative विभङ्गये vibhaṅgaye
विभङ्ग्यै vibhaṅgyai
विभङ्गिभ्याम् vibhaṅgibhyām
विभङ्गिभ्यः vibhaṅgibhyaḥ
Ablative विभङ्गेः vibhaṅgeḥ
विभङ्ग्याः vibhaṅgyāḥ
विभङ्गिभ्याम् vibhaṅgibhyām
विभङ्गिभ्यः vibhaṅgibhyaḥ
Genitive विभङ्गेः vibhaṅgeḥ
विभङ्ग्याः vibhaṅgyāḥ
विभङ्ग्योः vibhaṅgyoḥ
विभङ्गीनाम् vibhaṅgīnām
Locative विभङ्गौ vibhaṅgau
विभङ्ग्याम् vibhaṅgyām
विभङ्ग्योः vibhaṅgyoḥ
विभङ्गिषु vibhaṅgiṣu