| Singular | Dual | Plural | |
| Nominativo |
विभङ्गिः
vibhaṅgiḥ |
विभङ्गी
vibhaṅgī |
विभङ्गयः
vibhaṅgayaḥ |
| Vocativo |
विभङ्गे
vibhaṅge |
विभङ्गी
vibhaṅgī |
विभङ्गयः
vibhaṅgayaḥ |
| Acusativo |
विभङ्गिम्
vibhaṅgim |
विभङ्गी
vibhaṅgī |
विभङ्गीः
vibhaṅgīḥ |
| Instrumental |
विभङ्ग्या
vibhaṅgyā |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभिः
vibhaṅgibhiḥ |
| Dativo |
विभङ्गये
vibhaṅgaye विभङ्ग्यै vibhaṅgyai |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
| Ablativo |
विभङ्गेः
vibhaṅgeḥ विभङ्ग्याः vibhaṅgyāḥ |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
| Genitivo |
विभङ्गेः
vibhaṅgeḥ विभङ्ग्याः vibhaṅgyāḥ |
विभङ्ग्योः
vibhaṅgyoḥ |
विभङ्गीनाम्
vibhaṅgīnām |
| Locativo |
विभङ्गौ
vibhaṅgau विभङ्ग्याम् vibhaṅgyām |
विभङ्ग्योः
vibhaṅgyoḥ |
विभङ्गिषु
vibhaṅgiṣu |