Singular | Dual | Plural | |
Nominativo |
विभङ्गिः
vibhaṅgiḥ |
विभङ्गी
vibhaṅgī |
विभङ्गयः
vibhaṅgayaḥ |
Vocativo |
विभङ्गे
vibhaṅge |
विभङ्गी
vibhaṅgī |
विभङ्गयः
vibhaṅgayaḥ |
Acusativo |
विभङ्गिम्
vibhaṅgim |
विभङ्गी
vibhaṅgī |
विभङ्गीः
vibhaṅgīḥ |
Instrumental |
विभङ्ग्या
vibhaṅgyā |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभिः
vibhaṅgibhiḥ |
Dativo |
विभङ्गये
vibhaṅgaye विभङ्ग्यै vibhaṅgyai |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
Ablativo |
विभङ्गेः
vibhaṅgeḥ विभङ्ग्याः vibhaṅgyāḥ |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
Genitivo |
विभङ्गेः
vibhaṅgeḥ विभङ्ग्याः vibhaṅgyāḥ |
विभङ्ग्योः
vibhaṅgyoḥ |
विभङ्गीनाम्
vibhaṅgīnām |
Locativo |
विभङ्गौ
vibhaṅgau विभङ्ग्याम् vibhaṅgyām |
विभङ्ग्योः
vibhaṅgyoḥ |
विभङ्गिषु
vibhaṅgiṣu |