| Singular | Dual | Plural |
Nominative |
विभान्वी
vibhānvī
|
विभान्व्यौ
vibhānvyau
|
विभान्व्यः
vibhānvyaḥ
|
Vocative |
विभान्वि
vibhānvi
|
विभान्व्यौ
vibhānvyau
|
विभान्व्यः
vibhānvyaḥ
|
Accusative |
विभान्वीम्
vibhānvīm
|
विभान्व्यौ
vibhānvyau
|
विभान्वीः
vibhānvīḥ
|
Instrumental |
विभान्व्या
vibhānvyā
|
विभान्वीभ्याम्
vibhānvībhyām
|
विभान्वीभिः
vibhānvībhiḥ
|
Dative |
विभान्व्यै
vibhānvyai
|
विभान्वीभ्याम्
vibhānvībhyām
|
विभान्वीभ्यः
vibhānvībhyaḥ
|
Ablative |
विभान्व्याः
vibhānvyāḥ
|
विभान्वीभ्याम्
vibhānvībhyām
|
विभान्वीभ्यः
vibhānvībhyaḥ
|
Genitive |
विभान्व्याः
vibhānvyāḥ
|
विभान्व्योः
vibhānvyoḥ
|
विभान्वीनाम्
vibhānvīnām
|
Locative |
विभान्व्याम्
vibhānvyām
|
विभान्व्योः
vibhānvyoḥ
|
विभान्वीषु
vibhānvīṣu
|