| Singular | Dual | Plural |
Nominativo |
विभान्वी
vibhānvī
|
विभान्व्यौ
vibhānvyau
|
विभान्व्यः
vibhānvyaḥ
|
Vocativo |
विभान्वि
vibhānvi
|
विभान्व्यौ
vibhānvyau
|
विभान्व्यः
vibhānvyaḥ
|
Acusativo |
विभान्वीम्
vibhānvīm
|
विभान्व्यौ
vibhānvyau
|
विभान्वीः
vibhānvīḥ
|
Instrumental |
विभान्व्या
vibhānvyā
|
विभान्वीभ्याम्
vibhānvībhyām
|
विभान्वीभिः
vibhānvībhiḥ
|
Dativo |
विभान्व्यै
vibhānvyai
|
विभान्वीभ्याम्
vibhānvībhyām
|
विभान्वीभ्यः
vibhānvībhyaḥ
|
Ablativo |
विभान्व्याः
vibhānvyāḥ
|
विभान्वीभ्याम्
vibhānvībhyām
|
विभान्वीभ्यः
vibhānvībhyaḥ
|
Genitivo |
विभान्व्याः
vibhānvyāḥ
|
विभान्व्योः
vibhānvyoḥ
|
विभान्वीनाम्
vibhānvīnām
|
Locativo |
विभान्व्याम्
vibhānvyām
|
विभान्व्योः
vibhānvyoḥ
|
विभान्वीषु
vibhānvīṣu
|