Sanskrit tools

Sanskrit declension


Declension of विवादचन्द्र vivādacandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादचन्द्रः vivādacandraḥ
विवादचन्द्रौ vivādacandrau
विवादचन्द्राः vivādacandrāḥ
Vocative विवादचन्द्र vivādacandra
विवादचन्द्रौ vivādacandrau
विवादचन्द्राः vivādacandrāḥ
Accusative विवादचन्द्रम् vivādacandram
विवादचन्द्रौ vivādacandrau
विवादचन्द्रान् vivādacandrān
Instrumental विवादचन्द्रेण vivādacandreṇa
विवादचन्द्राभ्याम् vivādacandrābhyām
विवादचन्द्रैः vivādacandraiḥ
Dative विवादचन्द्राय vivādacandrāya
विवादचन्द्राभ्याम् vivādacandrābhyām
विवादचन्द्रेभ्यः vivādacandrebhyaḥ
Ablative विवादचन्द्रात् vivādacandrāt
विवादचन्द्राभ्याम् vivādacandrābhyām
विवादचन्द्रेभ्यः vivādacandrebhyaḥ
Genitive विवादचन्द्रस्य vivādacandrasya
विवादचन्द्रयोः vivādacandrayoḥ
विवादचन्द्राणाम् vivādacandrāṇām
Locative विवादचन्द्रे vivādacandre
विवादचन्द्रयोः vivādacandrayoḥ
विवादचन्द्रेषु vivādacandreṣu