| Singular | Dual | Plural |
Nominativo |
विवादचन्द्रः
vivādacandraḥ
|
विवादचन्द्रौ
vivādacandrau
|
विवादचन्द्राः
vivādacandrāḥ
|
Vocativo |
विवादचन्द्र
vivādacandra
|
विवादचन्द्रौ
vivādacandrau
|
विवादचन्द्राः
vivādacandrāḥ
|
Acusativo |
विवादचन्द्रम्
vivādacandram
|
विवादचन्द्रौ
vivādacandrau
|
विवादचन्द्रान्
vivādacandrān
|
Instrumental |
विवादचन्द्रेण
vivādacandreṇa
|
विवादचन्द्राभ्याम्
vivādacandrābhyām
|
विवादचन्द्रैः
vivādacandraiḥ
|
Dativo |
विवादचन्द्राय
vivādacandrāya
|
विवादचन्द्राभ्याम्
vivādacandrābhyām
|
विवादचन्द्रेभ्यः
vivādacandrebhyaḥ
|
Ablativo |
विवादचन्द्रात्
vivādacandrāt
|
विवादचन्द्राभ्याम्
vivādacandrābhyām
|
विवादचन्द्रेभ्यः
vivādacandrebhyaḥ
|
Genitivo |
विवादचन्द्रस्य
vivādacandrasya
|
विवादचन्द्रयोः
vivādacandrayoḥ
|
विवादचन्द्राणाम्
vivādacandrāṇām
|
Locativo |
विवादचन्द्रे
vivādacandre
|
विवादचन्द्रयोः
vivādacandrayoḥ
|
विवादचन्द्रेषु
vivādacandreṣu
|