Herramientas de sánscrito

Declinación del sánscrito


Declinación de विवादचन्द्र vivādacandra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विवादचन्द्रः vivādacandraḥ
विवादचन्द्रौ vivādacandrau
विवादचन्द्राः vivādacandrāḥ
Vocativo विवादचन्द्र vivādacandra
विवादचन्द्रौ vivādacandrau
विवादचन्द्राः vivādacandrāḥ
Acusativo विवादचन्द्रम् vivādacandram
विवादचन्द्रौ vivādacandrau
विवादचन्द्रान् vivādacandrān
Instrumental विवादचन्द्रेण vivādacandreṇa
विवादचन्द्राभ्याम् vivādacandrābhyām
विवादचन्द्रैः vivādacandraiḥ
Dativo विवादचन्द्राय vivādacandrāya
विवादचन्द्राभ्याम् vivādacandrābhyām
विवादचन्द्रेभ्यः vivādacandrebhyaḥ
Ablativo विवादचन्द्रात् vivādacandrāt
विवादचन्द्राभ्याम् vivādacandrābhyām
विवादचन्द्रेभ्यः vivādacandrebhyaḥ
Genitivo विवादचन्द्रस्य vivādacandrasya
विवादचन्द्रयोः vivādacandrayoḥ
विवादचन्द्राणाम् vivādacandrāṇām
Locativo विवादचन्द्रे vivādacandre
विवादचन्द्रयोः vivādacandrayoḥ
विवादचन्द्रेषु vivādacandreṣu