Sanskrit tools

Sanskrit declension


Declension of वृषलयाजक vṛṣalayājaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलयाजकः vṛṣalayājakaḥ
वृषलयाजकौ vṛṣalayājakau
वृषलयाजकाः vṛṣalayājakāḥ
Vocative वृषलयाजक vṛṣalayājaka
वृषलयाजकौ vṛṣalayājakau
वृषलयाजकाः vṛṣalayājakāḥ
Accusative वृषलयाजकम् vṛṣalayājakam
वृषलयाजकौ vṛṣalayājakau
वृषलयाजकान् vṛṣalayājakān
Instrumental वृषलयाजकेन vṛṣalayājakena
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकैः vṛṣalayājakaiḥ
Dative वृषलयाजकाय vṛṣalayājakāya
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकेभ्यः vṛṣalayājakebhyaḥ
Ablative वृषलयाजकात् vṛṣalayājakāt
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकेभ्यः vṛṣalayājakebhyaḥ
Genitive वृषलयाजकस्य vṛṣalayājakasya
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकानाम् vṛṣalayājakānām
Locative वृषलयाजके vṛṣalayājake
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकेषु vṛṣalayājakeṣu