| Singular | Dual | Plural |
Nominativo |
वृषलयाजकः
vṛṣalayājakaḥ
|
वृषलयाजकौ
vṛṣalayājakau
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Vocativo |
वृषलयाजक
vṛṣalayājaka
|
वृषलयाजकौ
vṛṣalayājakau
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Acusativo |
वृषलयाजकम्
vṛṣalayājakam
|
वृषलयाजकौ
vṛṣalayājakau
|
वृषलयाजकान्
vṛṣalayājakān
|
Instrumental |
वृषलयाजकेन
vṛṣalayājakena
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकैः
vṛṣalayājakaiḥ
|
Dativo |
वृषलयाजकाय
vṛṣalayājakāya
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकेभ्यः
vṛṣalayājakebhyaḥ
|
Ablativo |
वृषलयाजकात्
vṛṣalayājakāt
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकेभ्यः
vṛṣalayājakebhyaḥ
|
Genitivo |
वृषलयाजकस्य
vṛṣalayājakasya
|
वृषलयाजकयोः
vṛṣalayājakayoḥ
|
वृषलयाजकानाम्
vṛṣalayājakānām
|
Locativo |
वृषलयाजके
vṛṣalayājake
|
वृषलयाजकयोः
vṛṣalayājakayoḥ
|
वृषलयाजकेषु
vṛṣalayājakeṣu
|