Herramientas de sánscrito

Declinación del sánscrito


Declinación de वृषलयाजक vṛṣalayājaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वृषलयाजकः vṛṣalayājakaḥ
वृषलयाजकौ vṛṣalayājakau
वृषलयाजकाः vṛṣalayājakāḥ
Vocativo वृषलयाजक vṛṣalayājaka
वृषलयाजकौ vṛṣalayājakau
वृषलयाजकाः vṛṣalayājakāḥ
Acusativo वृषलयाजकम् vṛṣalayājakam
वृषलयाजकौ vṛṣalayājakau
वृषलयाजकान् vṛṣalayājakān
Instrumental वृषलयाजकेन vṛṣalayājakena
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकैः vṛṣalayājakaiḥ
Dativo वृषलयाजकाय vṛṣalayājakāya
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकेभ्यः vṛṣalayājakebhyaḥ
Ablativo वृषलयाजकात् vṛṣalayājakāt
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकेभ्यः vṛṣalayājakebhyaḥ
Genitivo वृषलयाजकस्य vṛṣalayājakasya
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकानाम् vṛṣalayājakānām
Locativo वृषलयाजके vṛṣalayājake
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकेषु vṛṣalayājakeṣu