Sanskrit tools

Sanskrit declension


Declension of वृषलयाजका vṛṣalayājakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषलयाजका vṛṣalayājakā
वृषलयाजके vṛṣalayājake
वृषलयाजकाः vṛṣalayājakāḥ
Vocative वृषलयाजके vṛṣalayājake
वृषलयाजके vṛṣalayājake
वृषलयाजकाः vṛṣalayājakāḥ
Accusative वृषलयाजकाम् vṛṣalayājakām
वृषलयाजके vṛṣalayājake
वृषलयाजकाः vṛṣalayājakāḥ
Instrumental वृषलयाजकया vṛṣalayājakayā
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकाभिः vṛṣalayājakābhiḥ
Dative वृषलयाजकायै vṛṣalayājakāyai
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकाभ्यः vṛṣalayājakābhyaḥ
Ablative वृषलयाजकायाः vṛṣalayājakāyāḥ
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकाभ्यः vṛṣalayājakābhyaḥ
Genitive वृषलयाजकायाः vṛṣalayājakāyāḥ
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकानाम् vṛṣalayājakānām
Locative वृषलयाजकायाम् vṛṣalayājakāyām
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकासु vṛṣalayājakāsu