| Singular | Dual | Plural |
Nominative |
वृषलयाजका
vṛṣalayājakā
|
वृषलयाजके
vṛṣalayājake
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Vocative |
वृषलयाजके
vṛṣalayājake
|
वृषलयाजके
vṛṣalayājake
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Accusative |
वृषलयाजकाम्
vṛṣalayājakām
|
वृषलयाजके
vṛṣalayājake
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Instrumental |
वृषलयाजकया
vṛṣalayājakayā
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकाभिः
vṛṣalayājakābhiḥ
|
Dative |
वृषलयाजकायै
vṛṣalayājakāyai
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकाभ्यः
vṛṣalayājakābhyaḥ
|
Ablative |
वृषलयाजकायाः
vṛṣalayājakāyāḥ
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकाभ्यः
vṛṣalayājakābhyaḥ
|
Genitive |
वृषलयाजकायाः
vṛṣalayājakāyāḥ
|
वृषलयाजकयोः
vṛṣalayājakayoḥ
|
वृषलयाजकानाम्
vṛṣalayājakānām
|
Locative |
वृषलयाजकायाम्
vṛṣalayājakāyām
|
वृषलयाजकयोः
vṛṣalayājakayoḥ
|
वृषलयाजकासु
vṛṣalayājakāsu
|