| Singular | Dual | Plural |
Nominativo |
वृषलयाजका
vṛṣalayājakā
|
वृषलयाजके
vṛṣalayājake
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Vocativo |
वृषलयाजके
vṛṣalayājake
|
वृषलयाजके
vṛṣalayājake
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Acusativo |
वृषलयाजकाम्
vṛṣalayājakām
|
वृषलयाजके
vṛṣalayājake
|
वृषलयाजकाः
vṛṣalayājakāḥ
|
Instrumental |
वृषलयाजकया
vṛṣalayājakayā
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकाभिः
vṛṣalayājakābhiḥ
|
Dativo |
वृषलयाजकायै
vṛṣalayājakāyai
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकाभ्यः
vṛṣalayājakābhyaḥ
|
Ablativo |
वृषलयाजकायाः
vṛṣalayājakāyāḥ
|
वृषलयाजकाभ्याम्
vṛṣalayājakābhyām
|
वृषलयाजकाभ्यः
vṛṣalayājakābhyaḥ
|
Genitivo |
वृषलयाजकायाः
vṛṣalayājakāyāḥ
|
वृषलयाजकयोः
vṛṣalayājakayoḥ
|
वृषलयाजकानाम्
vṛṣalayājakānām
|
Locativo |
वृषलयाजकायाम्
vṛṣalayājakāyām
|
वृषलयाजकयोः
vṛṣalayājakayoḥ
|
वृषलयाजकासु
vṛṣalayājakāsu
|