Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वृषलयाजका vṛṣalayājakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वृषलयाजका vṛṣalayājakā
वृषलयाजके vṛṣalayājake
वृषलयाजकाः vṛṣalayājakāḥ
Vocativo वृषलयाजके vṛṣalayājake
वृषलयाजके vṛṣalayājake
वृषलयाजकाः vṛṣalayājakāḥ
Acusativo वृषलयाजकाम् vṛṣalayājakām
वृषलयाजके vṛṣalayājake
वृषलयाजकाः vṛṣalayājakāḥ
Instrumental वृषलयाजकया vṛṣalayājakayā
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकाभिः vṛṣalayājakābhiḥ
Dativo वृषलयाजकायै vṛṣalayājakāyai
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकाभ्यः vṛṣalayājakābhyaḥ
Ablativo वृषलयाजकायाः vṛṣalayājakāyāḥ
वृषलयाजकाभ्याम् vṛṣalayājakābhyām
वृषलयाजकाभ्यः vṛṣalayājakābhyaḥ
Genitivo वृषलयाजकायाः vṛṣalayājakāyāḥ
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकानाम् vṛṣalayājakānām
Locativo वृषलयाजकायाम् vṛṣalayājakāyām
वृषलयाजकयोः vṛṣalayājakayoḥ
वृषलयाजकासु vṛṣalayājakāsu