Sanskrit tools

Sanskrit declension


Declension of वृषाणक vṛṣāṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषाणकः vṛṣāṇakaḥ
वृषाणकौ vṛṣāṇakau
वृषाणकाः vṛṣāṇakāḥ
Vocative वृषाणक vṛṣāṇaka
वृषाणकौ vṛṣāṇakau
वृषाणकाः vṛṣāṇakāḥ
Accusative वृषाणकम् vṛṣāṇakam
वृषाणकौ vṛṣāṇakau
वृषाणकान् vṛṣāṇakān
Instrumental वृषाणकेन vṛṣāṇakena
वृषाणकाभ्याम् vṛṣāṇakābhyām
वृषाणकैः vṛṣāṇakaiḥ
Dative वृषाणकाय vṛṣāṇakāya
वृषाणकाभ्याम् vṛṣāṇakābhyām
वृषाणकेभ्यः vṛṣāṇakebhyaḥ
Ablative वृषाणकात् vṛṣāṇakāt
वृषाणकाभ्याम् vṛṣāṇakābhyām
वृषाणकेभ्यः vṛṣāṇakebhyaḥ
Genitive वृषाणकस्य vṛṣāṇakasya
वृषाणकयोः vṛṣāṇakayoḥ
वृषाणकानाम् vṛṣāṇakānām
Locative वृषाणके vṛṣāṇake
वृषाणकयोः vṛṣāṇakayoḥ
वृषाणकेषु vṛṣāṇakeṣu