Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वृषाणक vṛṣāṇaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वृषाणकः vṛṣāṇakaḥ
वृषाणकौ vṛṣāṇakau
वृषाणकाः vṛṣāṇakāḥ
Vocativo वृषाणक vṛṣāṇaka
वृषाणकौ vṛṣāṇakau
वृषाणकाः vṛṣāṇakāḥ
Acusativo वृषाणकम् vṛṣāṇakam
वृषाणकौ vṛṣāṇakau
वृषाणकान् vṛṣāṇakān
Instrumental वृषाणकेन vṛṣāṇakena
वृषाणकाभ्याम् vṛṣāṇakābhyām
वृषाणकैः vṛṣāṇakaiḥ
Dativo वृषाणकाय vṛṣāṇakāya
वृषाणकाभ्याम् vṛṣāṇakābhyām
वृषाणकेभ्यः vṛṣāṇakebhyaḥ
Ablativo वृषाणकात् vṛṣāṇakāt
वृषाणकाभ्याम् vṛṣāṇakābhyām
वृषाणकेभ्यः vṛṣāṇakebhyaḥ
Genitivo वृषाणकस्य vṛṣāṇakasya
वृषाणकयोः vṛṣāṇakayoḥ
वृषाणकानाम् vṛṣāṇakānām
Locativo वृषाणके vṛṣāṇake
वृषाणकयोः vṛṣāṇakayoḥ
वृषाणकेषु vṛṣāṇakeṣu