Singular | Dual | Plural | |
Nominativo |
वृषाणकः
vṛṣāṇakaḥ |
वृषाणकौ
vṛṣāṇakau |
वृषाणकाः
vṛṣāṇakāḥ |
Vocativo |
वृषाणक
vṛṣāṇaka |
वृषाणकौ
vṛṣāṇakau |
वृषाणकाः
vṛṣāṇakāḥ |
Acusativo |
वृषाणकम्
vṛṣāṇakam |
वृषाणकौ
vṛṣāṇakau |
वृषाणकान्
vṛṣāṇakān |
Instrumental |
वृषाणकेन
vṛṣāṇakena |
वृषाणकाभ्याम्
vṛṣāṇakābhyām |
वृषाणकैः
vṛṣāṇakaiḥ |
Dativo |
वृषाणकाय
vṛṣāṇakāya |
वृषाणकाभ्याम्
vṛṣāṇakābhyām |
वृषाणकेभ्यः
vṛṣāṇakebhyaḥ |
Ablativo |
वृषाणकात्
vṛṣāṇakāt |
वृषाणकाभ्याम्
vṛṣāṇakābhyām |
वृषाणकेभ्यः
vṛṣāṇakebhyaḥ |
Genitivo |
वृषाणकस्य
vṛṣāṇakasya |
वृषाणकयोः
vṛṣāṇakayoḥ |
वृषाणकानाम्
vṛṣāṇakānām |
Locativo |
वृषाणके
vṛṣāṇake |
वृषाणकयोः
vṛṣāṇakayoḥ |
वृषाणकेषु
vṛṣāṇakeṣu |