Sanskrit tools

Sanskrit declension


Declension of वृष्टवत् vṛṣṭavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वृष्टवान् vṛṣṭavān
वृष्टवन्तौ vṛṣṭavantau
वृष्टवन्तः vṛṣṭavantaḥ
Vocative वृष्टवन् vṛṣṭavan
वृष्टवन्तौ vṛṣṭavantau
वृष्टवन्तः vṛṣṭavantaḥ
Accusative वृष्टवन्तम् vṛṣṭavantam
वृष्टवन्तौ vṛṣṭavantau
वृष्टवतः vṛṣṭavataḥ
Instrumental वृष्टवता vṛṣṭavatā
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भिः vṛṣṭavadbhiḥ
Dative वृष्टवते vṛṣṭavate
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भ्यः vṛṣṭavadbhyaḥ
Ablative वृष्टवतः vṛṣṭavataḥ
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भ्यः vṛṣṭavadbhyaḥ
Genitive वृष्टवतः vṛṣṭavataḥ
वृष्टवतोः vṛṣṭavatoḥ
वृष्टवताम् vṛṣṭavatām
Locative वृष्टवति vṛṣṭavati
वृष्टवतोः vṛṣṭavatoḥ
वृष्टवत्सु vṛṣṭavatsu