Herramientas de sánscrito

Declinación del sánscrito


Declinación de वृष्टवत् vṛṣṭavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo वृष्टवान् vṛṣṭavān
वृष्टवन्तौ vṛṣṭavantau
वृष्टवन्तः vṛṣṭavantaḥ
Vocativo वृष्टवन् vṛṣṭavan
वृष्टवन्तौ vṛṣṭavantau
वृष्टवन्तः vṛṣṭavantaḥ
Acusativo वृष्टवन्तम् vṛṣṭavantam
वृष्टवन्तौ vṛṣṭavantau
वृष्टवतः vṛṣṭavataḥ
Instrumental वृष्टवता vṛṣṭavatā
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भिः vṛṣṭavadbhiḥ
Dativo वृष्टवते vṛṣṭavate
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भ्यः vṛṣṭavadbhyaḥ
Ablativo वृष्टवतः vṛṣṭavataḥ
वृष्टवद्भ्याम् vṛṣṭavadbhyām
वृष्टवद्भ्यः vṛṣṭavadbhyaḥ
Genitivo वृष्टवतः vṛṣṭavataḥ
वृष्टवतोः vṛṣṭavatoḥ
वृष्टवताम् vṛṣṭavatām
Locativo वृष्टवति vṛṣṭavati
वृष्टवतोः vṛṣṭavatoḥ
वृष्टवत्सु vṛṣṭavatsu