| Singular | Dual | Plural |
Nominativo |
वृष्टवान्
vṛṣṭavān
|
वृष्टवन्तौ
vṛṣṭavantau
|
वृष्टवन्तः
vṛṣṭavantaḥ
|
Vocativo |
वृष्टवन्
vṛṣṭavan
|
वृष्टवन्तौ
vṛṣṭavantau
|
वृष्टवन्तः
vṛṣṭavantaḥ
|
Acusativo |
वृष्टवन्तम्
vṛṣṭavantam
|
वृष्टवन्तौ
vṛṣṭavantau
|
वृष्टवतः
vṛṣṭavataḥ
|
Instrumental |
वृष्टवता
vṛṣṭavatā
|
वृष्टवद्भ्याम्
vṛṣṭavadbhyām
|
वृष्टवद्भिः
vṛṣṭavadbhiḥ
|
Dativo |
वृष्टवते
vṛṣṭavate
|
वृष्टवद्भ्याम्
vṛṣṭavadbhyām
|
वृष्टवद्भ्यः
vṛṣṭavadbhyaḥ
|
Ablativo |
वृष्टवतः
vṛṣṭavataḥ
|
वृष्टवद्भ्याम्
vṛṣṭavadbhyām
|
वृष्टवद्भ्यः
vṛṣṭavadbhyaḥ
|
Genitivo |
वृष्टवतः
vṛṣṭavataḥ
|
वृष्टवतोः
vṛṣṭavatoḥ
|
वृष्टवताम्
vṛṣṭavatām
|
Locativo |
वृष्टवति
vṛṣṭavati
|
वृष्टवतोः
vṛṣṭavatoḥ
|
वृष्टवत्सु
vṛṣṭavatsu
|