Sanskrit tools

Sanskrit declension


Declension of अलाताक्षी alātākṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अलाताक्षी alātākṣī
अलाताक्ष्यौ alātākṣyau
अलाताक्ष्यः alātākṣyaḥ
Vocative अलाताक्षि alātākṣi
अलाताक्ष्यौ alātākṣyau
अलाताक्ष्यः alātākṣyaḥ
Accusative अलाताक्षीम् alātākṣīm
अलाताक्ष्यौ alātākṣyau
अलाताक्षीः alātākṣīḥ
Instrumental अलाताक्ष्या alātākṣyā
अलाताक्षीभ्याम् alātākṣībhyām
अलाताक्षीभिः alātākṣībhiḥ
Dative अलाताक्ष्यै alātākṣyai
अलाताक्षीभ्याम् alātākṣībhyām
अलाताक्षीभ्यः alātākṣībhyaḥ
Ablative अलाताक्ष्याः alātākṣyāḥ
अलाताक्षीभ्याम् alātākṣībhyām
अलाताक्षीभ्यः alātākṣībhyaḥ
Genitive अलाताक्ष्याः alātākṣyāḥ
अलाताक्ष्योः alātākṣyoḥ
अलाताक्षीणाम् alātākṣīṇām
Locative अलाताक्ष्याम् alātākṣyām
अलाताक्ष्योः alātākṣyoḥ
अलाताक्षीषु alātākṣīṣu