| Singular | Dual | Plural |
Nominativo |
अलाताक्षी
alātākṣī
|
अलाताक्ष्यौ
alātākṣyau
|
अलाताक्ष्यः
alātākṣyaḥ
|
Vocativo |
अलाताक्षि
alātākṣi
|
अलाताक्ष्यौ
alātākṣyau
|
अलाताक्ष्यः
alātākṣyaḥ
|
Acusativo |
अलाताक्षीम्
alātākṣīm
|
अलाताक्ष्यौ
alātākṣyau
|
अलाताक्षीः
alātākṣīḥ
|
Instrumental |
अलाताक्ष्या
alātākṣyā
|
अलाताक्षीभ्याम्
alātākṣībhyām
|
अलाताक्षीभिः
alātākṣībhiḥ
|
Dativo |
अलाताक्ष्यै
alātākṣyai
|
अलाताक्षीभ्याम्
alātākṣībhyām
|
अलाताक्षीभ्यः
alātākṣībhyaḥ
|
Ablativo |
अलाताक्ष्याः
alātākṣyāḥ
|
अलाताक्षीभ्याम्
alātākṣībhyām
|
अलाताक्षीभ्यः
alātākṣībhyaḥ
|
Genitivo |
अलाताक्ष्याः
alātākṣyāḥ
|
अलाताक्ष्योः
alātākṣyoḥ
|
अलाताक्षीणाम्
alātākṣīṇām
|
Locativo |
अलाताक्ष्याम्
alātākṣyām
|
अलाताक्ष्योः
alātākṣyoḥ
|
अलाताक्षीषु
alātākṣīṣu
|